B 309-12 Kumārasambhava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 309/12
Title: Kumārasambhava
Dimensions: 26.2 x 11.2 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/663
Remarks:


Reel No. B 309-12 Inventory No. 36840

Title Kumārasaṃbhava

Remarks [gauripariṇaya]

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 26.2 x 11.2 cm

Folios *16

Lines per Folio 10–11

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/663

Manuscript Features

saptamasarga

Excerpts

Beginning

amīhivīryaprabhavaṃ bhavasya jayāyasenānyamurāṃtidevāḥ ||

sa catvadekeṣu nipāta sādhyo brahmāṃgabhūr brahmaṇī yojitātmā || 15 ||

tasmai himādreḥ prayatāṃ tanūjāṃ yatātmane rocayituṃ yatasva ||

yoṣitsu tadvīryaniṣekabhūmiḥ saiva kṣametyātmabhūvopadiṣṭaṃ || 16 ||

gurorniyogāc ca nageṃdrakanyā sthāṇuṃ tapasyaṃtam adhītyakāyāṃ|| anvāsta ityasparasāṃ mukhebhyaḥ śrutaṃmayāmahya ṇidhiḥ (!) savargaḥ || 17 ||

(fol. 2r1–4)

End

atha vivudhagaṇāṃ stāniṃdumaulir visajyākṣitidharapatikanyā mādadānaḥ kareṇa ||

kanakakalaśarakṣā bhaktiśobhā sanāthaṃ

kṣitiviracitaśayyaṃ kautukāgāram āgāt || 94 ||

navapariṇayalajjā bhūṣaṇāṃ tatra gaurīṃ

vadanamapaharaṃtīṃ tatkṛṭākṣepam īśaḥ ||

api śayana sakhībhyo dattavācaṃ kathaṃcit

prathama mukhavikārair hāsayāmāsa gūdḥaṃ || 95 || (fol. 17r4–8)

Colophon

iti śrīkumārasaṃbhave mahākāvye kālidāsakṛtau gaurīpariṇonāma saptamaḥ sargaḥ || śrī jagadaṃva sāya (!) || śrībhavāni || śrī [[jagadamba]] (fol. 17r8–9)

Microfilm Details

Reel No. B 309/12

Date of Filming 04-07-72

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 07-08-2003

Bibliography